TaittirÁya-ÓraÉyaka

Transcription

TaittirÁya-ÓraÉyakaEdited by Subramania Sarma, ChennaiProofread Version of November 2005Searchable non-accented transliterated textTo search for diacritics press ALT key, then type 0 code on numerical keypad,e.g. to search for À, press ALT key, keep it pressed, and enter 0192 on num pad.192 193 194 195 197 198 199 200 201 202 203 204 205 206 207 217ÀÁÂÃÅÆÇ È ÉÊËÌÍ Î Ï Ù[[1-0-0]]bhadraÎ karÉebhiÏ ÌÃÉuyÀma devÀÏ bhadraÎ paÌyemÀkÍabhiryajatrÀÏ sthirairaÇgaistuÍÊuvÀÙsastanÂbhiÏ vyaÌema devahitaÎ yadÀyuÏ svasti na indro vÃddhaÌravÀÏ svasti naÏ pÂÍÀ viÌvavedÀÏ svastinastÀrkÍyo ariÍÊanemiÏ svasti no bÃhaspatirdadhÀtu ÀÂÎ ÌÀntiÏ ÌÀntiÏ ÌÀntiÏ [[1-1-1]]ÀÂÎ bhadraÎ karÉebhiÏ ÌÃÉuyÀma devÀÏ bhadraÎ paÌyemÀkÍabhiryajatrÀÏ sthirairaÇgaistuÍÊuvÀÙsastanÂbhiÏ vyaÌema devahitaÎ yadÀyuÏ svasti na indro vÃddhaÌravÀÏ svasti naÏ pÂÍÀ viÌvavedÀÏ svastinastÀrkÍyo ariÍÊanemiÏ svasti no bÃhaspatirdadhÀtu ÀpamÀpÀmapaÏ sarvÀÏ asmÀdasmÀdito'mutaÏ 1 [[1-1-2]]agnirvÀyuÌca sÂryaÌca saha saÎcaskararddhiyÀ vÀyvaÌvÀ raÌmipatayaÏ marÁcyÀtmÀno adruhaÏ devÁrbhuvanasÂvarÁÏ putravatvÀya me suta TaittirÁya-ÓraÉyaka - Searchable Text, Page 1 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

mahÀnÀmnÁrmahÀmÀnÀÏ mahaso mahasassvaÏ devÁÏ parjanyasÂvarÁÏ putravatvÀya me suta 2 [[1-1-3]]apÀÌnyuÍÉimapÀ rakÍaÏ apÀÌnyuÍÉimapÀragham apÀghrÀmapa cÀvartim apadevÁrito hita vajraÎ devÁrajÁtÀÙÌca bhuvanaÎ devasÂvarÁÏ ÀdityÀnaditiÎ devÁm yoninordhvamudÁÍata ÌivÀnaÌÌantamÀ bhavantu divyÀ Àpa oÍadhayaÏ sumÃËÁkÀ sarasvatÁ mÀ te vyoma saÎdÃÌi 3 amutaÏ sutauÍadhayo dve ca 1 [[1-2-1]]smÃtiÏ pratyakÍamaitihyam anumÀnaÌcatuÍÊayam etairÀdityamaÉdalam sarvaireva vidyÀsyate sÂryo marÁcimÀdatte sarvasmÀdbhuvanÀdadhi tasyÀÏ pÀkaviÌeÍeÉa smÃtaÎ kÀlaviÌeÍaÉam nadÁva prabhavÀtkÀcit akÍayyÀtsyandate yathÀ 4 [[1-2-2]]tÀnnadyo'bhisamÀyanti sorussatÁ na nivartate evannÀnÀsamutthÀnÀÏ kÀlÀssaÎvatsara ÌritÀÏ aÉuÌaÌca mahaÌaÌca sarve samavayantritam sataissarvaissamÀviÍÊaÏ Ârussanna nivartate adhisaÎvatsaraÎ vidyÀt tadeva lakÍaÉe 5 [[1-2-3]]aÉubhiÌca mahadbhiÌca samÀrÂËhaÏ pradÃÌyate saÎvatsaraÏ pratyakÍeÉa TaittirÁya-ÓraÉyaka - Searchable Text, Page 2 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

nÀdhisattvaÏ pradÃÌyate paÊaro viklidhaÏ piÇgaÏ etadvaruÉalakÍaÉam yatraitadupadÃÌyate sahasraÎ tatra nÁyate ekaÙhi Ìiro nÀnÀ mukhe kÃtsnaÎ tadÃtulakÍaÉam 6 [[1-2-4]]ubhayatassaptendriyÀÉi jalpitaÎ tveva dihyate ÌuklakÃÍÉe saÎvatsarasya dakÍiÉavÀmayoÏ pÀrÌvayoÏ tasyaiÍÀ bhavati ÌukraÎ te anyadyajataÎ te anyat viÍurÂpe ahanÁ dyaurivÀsi viÌvÀ hi mÀyÀ avasi svadhÀvaÏ bhadrÀ te pÂÍanniha rÀtirastviti nÀtra bhuvanam na pÂÍÀ na paÌavaÏ nÀdityassaÎvatsara eva pratyakÍeÉa priyatamaÎ vidyÀt etadvai saÎvatsarasya priyatamaÙ rÂpam yo'sya mahÀnartha utpatsyamÀno bhavati idaÎ puÉyaÎ kuruÍveti tamÀharaÉaÎ dadyÀt 7 yathÀ lakÍaÉa ÃtulakÍaÉaÎ bhuvanaÙ sapta ca 2 [[1-3-1]]sÀkaÎjÀnÀÙ saptathamÀhurekajam ÍaËudyamÀ ÃÍayo devajÀ iti teÍÀmiÍÊÀni vihitÀni dhÀmaÌaÏ sthÀtre rejante vikÃtÀni rÂpaÌaÏ ko nu maryÀ amithitaÏ sakhÀ sakhÀyamabravÁt jahÀko asmadÁÍate yastityÀja sakhividaÙ sakhÀyÀm na tasya vÀcyapi bhÀgo asti yadÁÙ ÌÃÉotyalakaÙ ÌÃÉoti 8 [[1-3-2]]na hi praveda sukÃtasya panthÀmiti ÃturÃtunÀ nudyamÀnaÏ vinanÀdÀbhidhÀvaÏ ÍaÍÊiÌca triÙÌakÀ valgÀÏ ÌuklakÃÍÉau ca ÍÀÍÊikau sÀrÀgavastrairjaradakÍaÏ vasanto vasubhissaha TaittirÁya-ÓraÉyaka - Searchable Text, Page 3 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

saÎvatsarasya savituÏ praiÍakÃtprathamaÏ smÃtaÏ amÂnÀdayatetyanyÀn 9 [[1-3-3]]amÂÙÌca parirakÍataÏ etÀ vÀcaÏ prayujyante yatraitadupadÃÌyate etadeva vijÀnÁyÀt pramÀÉaÎ kÀlaparyaye viÌeÍaÉaÎ tu vakÍyÀmaÏ ÃtÂnÀÎ tannibodhata ÌuklavÀsÀ rudragaÉaÏ grÁÍmeÉÀ''vartate saha nijahanpÃthivÁÙ sarvÀm 10 [[1-3-4]]jyotiÍÀ'pratikhyena saÏ viÌvarÂpÀÉi vÀsÀÙsi ÀdityÀnÀÎ nibodhata saÎvatsarÁÉaÎ karmaphalam varÍÀbhirdadatÀÙ saha aduÏkho duÏkhacakÍuriva tadmÀ pÁta iva dÃÌyate ÌÁtenÀvyathayanniva rurudakÍa iva dÃÌyate hlÀdayate jvalataÌcaiva ÌÀmyataÌcÀsya cakÍuÍÁ yÀ vai prajÀ bhra Ìyante saÎvatsarÀttÀ bhra Ìyante yÀÏ pratitiÍÊhanti saÎvatsare tÀÏ pratitiÍÊhanti varÍÀbhya ityarthaÏ 11 ÌÃÉotyanyÀnsarvÀmeva ÍaÊca 3 [[1-4-1]]akÍiduÏkhotthitasyaiva viprasanne kanÁnike ÀÇkte cÀdgaÉaÎ nÀsti ÃbhÂÉÀÎ tannibodhata kanakÀbhÀni vÀsÀÙsi ahatÀni nibodhata annamaÌnÁta mÃjmÁta ahaÎ vo jÁvanapradaÏ etÀ vÀcaÏ prayujyante ÌaradyatropadÃÌyate 12 [[1-4-2]]TaittirÁya-ÓraÉyaka - Searchable Text, Page 4 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

abhidhÂnvanto'bhighnanta iva vÀtavanto marudgaÉÀÏ amuto jetumiÍumukhamiva sannaddhÀssaha dadÃÌe ha apadhvastairvastivarÉairiva viÌikhÀsaÏ kapardinaÏ akruddhasya yotsyamÀnasya kruddhasyeva lohinÁ hemataÌcakÍuÍÁ vidyÀt akÍÉayoÏ kÍipaÉoriva 13 [[1-4-3]]durbhikÍaÎ devalokeÍu manÂnÀmudakaÎ gÃhe etÀ vÀcaÏ pravadantÁÏ vaidyuto yÀnti ÌaiÌirÁÏ tÀ agniÏ pavamÀnÀ anvaikÍata iha jÁvikÀmaparipaÌyan tasyaiÍÀ bhavati iheha vassvatapasaÏ marutassÂryatvacaÏ Ìarma saprathÀ ÀvÃÉe 14 dÃÌyata ivÀ''vÃÉe 4 [[1-5-1]]atitÀmrÀÉi vÀsÀÙsi aÍÊivajriÌataghni ca viÌve devÀ vipraharanti agnijihvÀ asaÌcata naiva devo na martyaÏ na rÀjÀ varuÉo vibhuÏ nÀgnirnendro na pavamÀnaÏ mÀtÃkkaccana vidyate divyasyaikÀ dhanurÀrtniÏ pÃthivyÀmaparÀ ÌritÀ 15 [[1-5-2]]tasyendro vamrirÂpeÉa dhanurjyÀmacchinathsvayam tadindradhanurityajyam abhravarÉeÍu cakÍate etadeva ÌaÎyorbÀrhaspatyasya etadrudrasya dhanuÏ rudrasya tveva dhanurÀrtniÏ Ìira utpipeÍa sa pravargyo'bhavat tasmÀdyassapravargyeÉa yajÈena yajate rudrasya sa ÌiraÏ pratidadhÀti TaittirÁya-ÓraÉyaka - Searchable Text, Page 5 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

nainaÙ rudra Àruko bhavati ya evaÎ veda 16 ÌritÀ yajate trÁÉi ca 5 [[1-6-1]]atyÂrdhvÀkÍo'tiraÌcÀt ÌiÌiraÏ pradÃÌyate naiva rÂpaÎ na vÀsÀÙsi na cakÍuÏ pratidÃÌyate anyonyaÎ tu na hi srÀtaÏ satastaddevalakÍaÉam lohito'kÍÉi ÌÀraÌÁrÍÉiÏ sÂryasyodayanaÎ prati tvaÎ karoÍinyaÈjalikÀm tvaÎ karoÍi nijÀnukÀm 17 [[1-6-2]]nijÀnukÀ menyaÈjalikÀ amÁ vÀcamupÀsatÀmiti tasmai sarva Ãtavo namante maryÀdÀkaratvÀtprapurodhÀm brÀhmaÉa Àpnoti ya evaÎ veda sa khalu saÎvatsara etaissenÀnÁbhissaha indrÀya sarvÀnkamÀnabhivahati sa drapsaÏ tasyaiÍÀ bhavati 18 [[1-6-3]]avadrapso aÙÌumatÁmatiÍÊhat iyÀnaÏ kÃÍÉo daÌabhiÏ sahasraiÏ ÀvartamindraÏ ÌacyÀ dhamantam upasnuhi taÎ nÃmaÉÀmathadrÀmiti etayaivendraÏ salÀvÃkyÀ saha asurÀnparivÃÌcati pÃthivyaÙÌumatÁ tÀmanvavasthitaÏ saÎvatsaro divaÎ ca naivaÎviduÍÀ''cÀryÀntevÀsinau anyonyasmai druhyÀtÀm yo druhyati bhraÌyate svargÀllokÀt ityÃtumaÉËalÀni sÂryamaÉËalÀnyÀkhyÀyikÀÏ ata ÂrdhvaÙ sanirvacanÀÏ 19 ni jÀnukÀÎ bhavati druhyÀtÀÎ paÈca ca 6 [[1-7-1]]Àrogo bhrÀjaÏ paÊaraÏ pataÇgaÏ TaittirÁya-ÓraÉyaka - Searchable Text, Page 6 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

svarÉaro jyotiÍimÀn vibhÀsaÏ te asmai sarve divamÀtapanti ÂrjaÎ duhÀnÀ anapasphuranta iti kaÌyapo'ÍÊamaÏ sa mahÀmeruÎ na jahÀti tasyaiÍÀ bhavati yatte ÌilpaÎ kaÌyapa rocanÀvat indriyÀvatpuÍkalaÎ citrabhÀanu yasminsÂryÀ arpitÀssapta sÀkam 20 [[1-7-2]]tasminrÀjÀnamadhiviÌrayemamiti te asmai sarve kaÌyapÀjjyotirlabhante tÀnsomaÏ kaÌyapÀdadhinirddhamati bhrastÀkarmakÃdivaivam prÀÉo jÁvÀnÁndriyajÁvÀni sapta ÌÁrÍaÉyÀÏ prÀÉÀÏ sÂryÀ ityÀcÀryÀÏ apaÌyamahametansapta sÂryÀniti paÈcakarÉo vÀtsyÀyanaÏ saptakarÉaÌca plÀkÍiÏ 21 [[1-7-3]]ÀnuÌravika eva nau kaÌyapa iti ubhau vedayite na hi Ìekumiva mahÀmeruÎ gantum apaÌyamahametatsÂryamaÉËalaÎ parivartamÀnam gÀrgyaÏ prÀÉatrÀtaÏ gacchanta mahÀmerum ekaÎ cÀjahatam bhrÀjapaÊarapataÇgÀ nihane tiÍÊhannÀtapanti tasmÀdiha taptritapÀÏ 22 [[1-7-4]]amutretare tasmÀdihÀtaptritapÀÏ teÍÀmeÍÀ bhavati sapta sÂryÀ divamanupraviÍÊÀÏ tÀnanveti pathibhirdakÍiÉÀvÀn te asmai sarve ghÃtamÀtapanti ÂrjaÎ duhÀnÀ anapasphuranta iti saptartvijassÂryÀ ityÀcÀryÀÏ teÍÀmeÍÀ bhavati sapta diÌo nÀnÀsÂryÀÏ 23 [[1-7-5]]sapta hotÀra ÃtvijaÏ TaittirÁya-ÓraÉyaka - Searchable Text, Page 7 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

devÀ ÀdityÀ ye sapta tebhiÏ somÀbhÁrakÍaÉa iti tadapyÀmnÀyaÏ digbhrÀja ÃtÂn karoti etayaivÀvÃtÀ sahasrasÂryatÀyÀ iti vaiÌaÎpÀyanaÏ tasyaiÍÀ bhavati yaddyÀva indra te ÌataÙÌataÎ bhÂmÁÏ uta syuÏ natvÀ vajrinsahasraÙ sÂryÀÏ 24 [[1-7-6]]anunajÀtamaÍÊa rodasÁ iti nÀnÀliÇgatvÀdÃtÂnÀÎ nÀnÀsÂryatvam aÍÊau tu vyavasitÀ iti sÂryamaÉËalÀnyaÍÊÀta Ârdhvam teÍÀmeÍÀ bhavati citraÎ devÀnÀmudagÀdanÁkam cakÍurmitrasya varuÉasyÀgneÏ ÀprÀ dyÀvÀpÃthivÁ antarikÍam sÂrya ÀtmÀ jagatastasthuÍaÌceti 25 sÀkaÎ plÀkÍistaptritapÀ nÀnÀsÂryÀÏ sÂryÀ nava ca 7 [[1-8-1]]kvedamabhranniviÌate kvÀyaÙ saÎvatsaro mithaÏ kvÀhaÏ kveyandeva rÀtrÁ kva mÀsÀ ÃtavaÏ ÌritÀÏ ardhamÀsÀ muhÂrtÀÏ nimeÍÀstruÊibhissaha kvemÀ Àpo niviÌante yadÁto yÀnti saÎprati kÀlÀ apsu niviÌante ÀpassÂrye samÀhitÀÏ 26 [[1-8-2]]abhrÀÉyapaÏ prapadyante vidyutsÂrye samÀhitÀ anavarÉe ime bhÂmÁ iyaÎ cÀsau ca rodasi ki svidatrÀntarÀ bhÂtam yeneme vidhÃte ubhe viÍÉunÀ vidhÃte bhÂmÁ iti vatsasya vedanÀ irÀvatÁ dhenumatÁ hi bhÂtam sÂyavasinÁ manuÍe daÌasye 27 [[1-8-3]]TaittirÁya-ÓraÉyaka - Searchable Text, Page 8 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

vyaÍÊabhnÀdrodasÁ viÍÉavete dÀdhartha pÃthivÁmabhito mayÂkhaiÏ kintadviÍÉorbalamÀhuÏ kÀ dÁptiÏ kiÎ parÀyaÉam eko yaddhÀrayaddevaÏ rejatÁ rodasÁ ubhe vÀtÀdviÍÉorbalamÀhuÏ akÍarÀddÁptirucyate tripadÀddhÀrayaddevaÏ yadviÍÉorekamuttamam 28 [[1-8-4]]agnayo vÀyavaÌcaiva etadasya parÀyaÉam pÃcchÀmi tvÀ paraÎ mÃtyum avamaÎ madhyamaÈcatum lokaÈca puÉyapÀpÀnÀm etatpÃcchÀmi saÎprati amumÀhuÏ paraÎ mÃtyum pavamÀnaÎ tu madhyamam agnirevÀvamo mÃtyuÏ candramÀÌcaturucyate 29 [[1-8-5]]anÀbhogÀÏ paraÎ mÃtyum pÀpÀssaÎyanti sarvadÀ ÀbhogÀstveva saÎyanti yatra puÉyakÃto janÀÏ tato madhyamamÀyanti catumagniÎ ca saÎprati pÃcchÀmi tvÀ pÀpakÃtaÏ yatra yÀtayate yamaÏ tvaÎ nastadbrahman prabrÂhi yadi vetthÀsato gÃhÀn 30 [[1-8-6]]kaÌyapÀduditÀssÂryÀÏ pÀpÀnnirghnanti sarvadÀ rodasyorantardeÌeÍu tatra nyasyante vÀsavaiÏ te'ÌarÁrÀÏ prapadyante yathÀ'puÉyasya karmaÉaÏ apÀÉyapÀdakeÌÀsaÏ tatra te'yonijÀ janÀÏ mÃtvÀ punarmÃtyumÀpadyante adyamÀnÀssvakarmabhiÏ 31 [[1-8-7]]TaittirÁya-ÓraÉyaka - Searchable Text, Page 9 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

ÀÌÀtikÀÏ krimaya iva tataÏ pÂyante vÀsavaiÏ apaitaÎ mÃtyuÎ jayati ya evaÎ veda sa khalvaivaÎvidbrÀhmaÉaÏ.dÁrghaÌruttamo bhavati kaÌyapasyÀtithissiddhagamanassiddhÀgamanaÏ tasyaiÍÀ bhavati À yasminthsapta vÀsavÀÏ rohanti pÂrvyÀ ruhaÏ 32 [[1-8-8]]ÃÍirha dÁrghaÌruttamaÏ indrasya gharmo atithiriti kaÌyapaÏ paÌyako bhavati yatsarvaÎ paripaÌyatÁti saukÍmyÀt athÀgneraÍÊapuruÍasya tasyaiÍÀ bhavati agne naya supathÀ rÀye asmÀn viÌvÀni deva vayunÀni vidvÀn yuyodhyasmajjuhurÀÉamenaÏ bhÂyiÍÊhÀnte nama uktiÎ vidhemeti 33 samÀhitÀ daÌasye uttamamucyate gÃhÀntsvakarmabhiÏ pÂrvyÀ ruha iti 8 [[1-9-1]]agniÌca jÀtavedÀÌca sahojÀ ajirÀprabhuÏ vaiÌvÀnaro naryÀpÀÌca paÇktirÀdhÀÌca saptamaÏ visarpevÀ'ÍÊamo'gnÁnÀm ete'ÍÊau vasavaÏ kÍitÀ iti yathartvevÀgnerarcirvarÉaviÌeÍÀÏ nÁlÀrciÌca pÁtakÀrciÌceti atha vÀyorekÀdaÌapuruÍasyaikÀdaÌastrÁkasya prabhrÀjamÀnÀ vyavadÀtÀÏ 34 [[1-9-2]]yÀÌca vÀsukivaidyutÀÏ rajatÀÏ paruÍÀÏ ÌyÀmÀÏ kapilÀ atilohitÀÏ ÂrdhvÀ avapatantÀÌca vaidyuta ityekÀdaÌa nainaÎ vaidyuto hinasti ya evaÎ veda sa hovÀca vyÀsaÏ pÀrÀÌaryaÏ vidyudvadhamevÀhaÎ mÃtyumaicchamiti na tvakÀmaÙ hanti 35 TaittirÁya-ÓraÉyaka - Searchable Text, Page 10 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

[[1-9-3]]ya evaÎ veda atha gandharvagaÉÀÏ svÀanabhrÀÊ aÇghÀrirbambhÀriÏ hastassuhastaÏ kÃÌÀnurviÌvÀvasuÏ mÂrdhanvÀnthsÂryavarcÀÏ kÃtirityekÀdaÌa gandharvagaÉÀÏ devÀÌca mahÀdevÀÏ raÌmayaÌca devÀ garagiraÏ 36 [[1-9-4]]nainaÎ garo hinasti ya evaÎ veda gaurÁmimÀya salilÀni takÍatÁ ekapadÁ dvipadÁ sÀ catuÍpadÁ aÍÊÀpadÁ navapadÁ babhÂvuÍÁ sahasrÀkÍarÀ parame vyomanniti vÀco viÌeÍaÉam atha nigadavyÀkhyÀtÀÏ tÀnanukramiÍyÀmaÏ varÀhavassvatapasaÏ 37 [[1-9-5]]vidyunmahaso dhÂpayaÏ ÌvÀpayo gÃhamedhÀÌcetyete ye ceme'ÌimividviÍaÏ parjanyÀssapta pÃthivÁmabhivarÍanti vÃÍÊibhiriti etayaiva vibhaktiviparÁtÀÏ saptabhirvÀtairudÁritÀÏ amÂÙllokÀnabhivarÍanti teÍÀmeÍÀ bhavati. samÀnametadudakam 38 [[1-9-6]]uccaityavacÀhabhiÏ bhÂmiÎ parjanyÀ jinvanti divaÎ jinvantyagnaya iti yadakÍaraÎ bhÂtakÃtam viÌve devÀ upÀsate maharÍimasya goptÀram jamadagnimakurvata jamadagnirÀpyÀyate chandobhiÌcaturuttaraiÏ rÀjÈassomasya tÃptÀsaÏ 39 TaittirÁya-ÓraÉyaka - Searchable Text, Page 11 of 155 - 25.11.2005 - www.sanskritweb.net/yajurveda

[[1-9-7]]brahmaÉÀ vÁryÀvatÀ ÌivÀ naÏ pradiÌo diÌaÏ tacchaÎyorÀvÃÉÁmahe gÀtuÎ yajÈÀya gÀtuÎ yajÈapataye daivÁsvastirastu naÏ svastirmÀnuÍebhyaÏ ÂrdhvaÎ jigÀtu bheÍajam Ìanno astu dvipade ÌaÎ catuÍpade somapÀ3 asomapÀ3 iti nigadavyÀkhyÀtÀÏ 40 vyavadÀtÀ hanti garagirastatapasa udakaÎ tÃptÀsaÌcatuÍpada ekaÎ ca 9 [[1-10-1]]sahasravÃdiyaÎ bhÂmiÏ paraÎ vyoma sahasravÃt aÌvinÀ bhujy nÀsatyÀ viÌvasya jagataspatÁ jÀyÀ bhÂmiÏ patirvyoma mithunantÀ aturyathuÏ putro bÃhaspatÁ rudraÏ saramÀ iti strÁpumam ÌukraÎ vÀmanyadyajataÎ vÀmanyat viÍurÂpe ahanÁ dyauriva sthaÏ 41 [[1-10-2]]viÌvÀ hi mÀyÀ avathaÏ svadhÀvantau bhadrÀ vÀÎ pÂÍaÉÀviha rÀtirastu vÀsÀtyau citrau jagato nidhÀnau dyÀvÀbhÂmÁ carathaÏ saÙ sakhÀyau tÀvaÌvinÀ rÀsabhÀÌvÀ havaÎ me ÌubhaspatÁ ÀgataÙ sÂryayÀ saha tyugroha bhujyumaÌvinodameghe rayinna kaÌcinmamÃvÀÎ 2 avÀhÀÏ tamÂhathurnaubhirÀtmanvatÁbhiÏ antarikÍapruËbhirapodakÀbhiÏ 42 [[1-10-3]]tisraÏ kÍapastrirahÀ'tivrajadbhiÏ nÀsatyÀ bhujyumÂhathuÏ pataÇgaiÏ samudrasya dhanvannÀrdrasya pÀre tribhÁrathaiÌÌatapadbhiÏ ÍaËaÌvaiÏ savitÀraÎ vitanvantam anubadhnÀti ÌÀmbaraÏ ÀpapÂruÍambaraÌcaiva savitÀ'repaso bhavat tyaÙ sutÃptaÎ viditvaiva TaittirÁya-Ó

vÃkÍaÎ yo veda samprati na sa jÀtu janaÏ ÌraddadhyÀt mÃtyurmÀ mÀrayÀditiÏ hasitaÙ ruditaÇgÁtam 52 [[1-11-6]] vÁÉÀpaÉavalÀsitam mÃtaÈjÁvaÎ ca yatkiÎcit aÇgÀni sneva viddhi tat asmÀjjÀtÀ me mith caran putro nirÃtyÀ vaidehaÏ acetÀ yaÌca cetanaÏ sa taÎ maÉimavindat so'naÇgulirÀvayat so'grÁvaÏ pratyamuÈcat 53 [[1-11-7 .